Herramientas de sánscrito

Declinación del sánscrito


Declinación de विचेष्टा viceṣṭā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विचेष्टा viceṣṭā
विचेष्टे viceṣṭe
विचेष्टाः viceṣṭāḥ
Vocativo विचेष्टे viceṣṭe
विचेष्टे viceṣṭe
विचेष्टाः viceṣṭāḥ
Acusativo विचेष्टाम् viceṣṭām
विचेष्टे viceṣṭe
विचेष्टाः viceṣṭāḥ
Instrumental विचेष्टया viceṣṭayā
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टाभिः viceṣṭābhiḥ
Dativo विचेष्टायै viceṣṭāyai
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टाभ्यः viceṣṭābhyaḥ
Ablativo विचेष्टायाः viceṣṭāyāḥ
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टाभ्यः viceṣṭābhyaḥ
Genitivo विचेष्टायाः viceṣṭāyāḥ
विचेष्टयोः viceṣṭayoḥ
विचेष्टानाम् viceṣṭānām
Locativo विचेष्टायाम् viceṣṭāyām
विचेष्टयोः viceṣṭayoḥ
विचेष्टासु viceṣṭāsu