Sanskrit tools

Sanskrit declension


Declension of विच्छन्दा vicchandā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विच्छन्दा vicchandā
विच्छन्दे vicchande
विच्छन्दाः vicchandāḥ
Vocative विच्छन्दे vicchande
विच्छन्दे vicchande
विच्छन्दाः vicchandāḥ
Accusative विच्छन्दाम् vicchandām
विच्छन्दे vicchande
विच्छन्दाः vicchandāḥ
Instrumental विच्छन्दया vicchandayā
विच्छन्दाभ्याम् vicchandābhyām
विच्छन्दाभिः vicchandābhiḥ
Dative विच्छन्दायै vicchandāyai
विच्छन्दाभ्याम् vicchandābhyām
विच्छन्दाभ्यः vicchandābhyaḥ
Ablative विच्छन्दायाः vicchandāyāḥ
विच्छन्दाभ्याम् vicchandābhyām
विच्छन्दाभ्यः vicchandābhyaḥ
Genitive विच्छन्दायाः vicchandāyāḥ
विच्छन्दयोः vicchandayoḥ
विच्छन्दानाम् vicchandānām
Locative विच्छन्दायाम् vicchandāyām
विच्छन्दयोः vicchandayoḥ
विच्छन्दासु vicchandāsu