| Singular | Dual | Plural |
Nominative |
विच्छन्दा
vicchandā
|
विच्छन्दे
vicchande
|
विच्छन्दाः
vicchandāḥ
|
Vocative |
विच्छन्दे
vicchande
|
विच्छन्दे
vicchande
|
विच्छन्दाः
vicchandāḥ
|
Accusative |
विच्छन्दाम्
vicchandām
|
विच्छन्दे
vicchande
|
विच्छन्दाः
vicchandāḥ
|
Instrumental |
विच्छन्दया
vicchandayā
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्दाभिः
vicchandābhiḥ
|
Dative |
विच्छन्दायै
vicchandāyai
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्दाभ्यः
vicchandābhyaḥ
|
Ablative |
विच्छन्दायाः
vicchandāyāḥ
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्दाभ्यः
vicchandābhyaḥ
|
Genitive |
विच्छन्दायाः
vicchandāyāḥ
|
विच्छन्दयोः
vicchandayoḥ
|
विच्छन्दानाम्
vicchandānām
|
Locative |
विच्छन्दायाम्
vicchandāyām
|
विच्छन्दयोः
vicchandayoḥ
|
विच्छन्दासु
vicchandāsu
|