| Singular | Dual | Plural |
Nominativo |
विच्छन्दा
vicchandā
|
विच्छन्दे
vicchande
|
विच्छन्दाः
vicchandāḥ
|
Vocativo |
विच्छन्दे
vicchande
|
विच्छन्दे
vicchande
|
विच्छन्दाः
vicchandāḥ
|
Acusativo |
विच्छन्दाम्
vicchandām
|
विच्छन्दे
vicchande
|
विच्छन्दाः
vicchandāḥ
|
Instrumental |
विच्छन्दया
vicchandayā
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्दाभिः
vicchandābhiḥ
|
Dativo |
विच्छन्दायै
vicchandāyai
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्दाभ्यः
vicchandābhyaḥ
|
Ablativo |
विच्छन्दायाः
vicchandāyāḥ
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्दाभ्यः
vicchandābhyaḥ
|
Genitivo |
विच्छन्दायाः
vicchandāyāḥ
|
विच्छन्दयोः
vicchandayoḥ
|
विच्छन्दानाम्
vicchandānām
|
Locativo |
विच्छन्दायाम्
vicchandāyām
|
विच्छन्दयोः
vicchandayoḥ
|
विच्छन्दासु
vicchandāsu
|