Sanskrit tools

Sanskrit declension


Declension of विच्छर्दक vicchardaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विच्छर्दकः vicchardakaḥ
विच्छर्दकौ vicchardakau
विच्छर्दकाः vicchardakāḥ
Vocative विच्छर्दक vicchardaka
विच्छर्दकौ vicchardakau
विच्छर्दकाः vicchardakāḥ
Accusative विच्छर्दकम् vicchardakam
विच्छर्दकौ vicchardakau
विच्छर्दकान् vicchardakān
Instrumental विच्छर्दकेन vicchardakena
विच्छर्दकाभ्याम् vicchardakābhyām
विच्छर्दकैः vicchardakaiḥ
Dative विच्छर्दकाय vicchardakāya
विच्छर्दकाभ्याम् vicchardakābhyām
विच्छर्दकेभ्यः vicchardakebhyaḥ
Ablative विच्छर्दकात् vicchardakāt
विच्छर्दकाभ्याम् vicchardakābhyām
विच्छर्दकेभ्यः vicchardakebhyaḥ
Genitive विच्छर्दकस्य vicchardakasya
विच्छर्दकयोः vicchardakayoḥ
विच्छर्दकानाम् vicchardakānām
Locative विच्छर्दके vicchardake
विच्छर्दकयोः vicchardakayoḥ
विच्छर्दकेषु vicchardakeṣu