| Singular | Dual | Plural |
Nominativo |
विच्छर्दकः
vicchardakaḥ
|
विच्छर्दकौ
vicchardakau
|
विच्छर्दकाः
vicchardakāḥ
|
Vocativo |
विच्छर्दक
vicchardaka
|
विच्छर्दकौ
vicchardakau
|
विच्छर्दकाः
vicchardakāḥ
|
Acusativo |
विच्छर्दकम्
vicchardakam
|
विच्छर्दकौ
vicchardakau
|
विच्छर्दकान्
vicchardakān
|
Instrumental |
विच्छर्दकेन
vicchardakena
|
विच्छर्दकाभ्याम्
vicchardakābhyām
|
विच्छर्दकैः
vicchardakaiḥ
|
Dativo |
विच्छर्दकाय
vicchardakāya
|
विच्छर्दकाभ्याम्
vicchardakābhyām
|
विच्छर्दकेभ्यः
vicchardakebhyaḥ
|
Ablativo |
विच्छर्दकात्
vicchardakāt
|
विच्छर्दकाभ्याम्
vicchardakābhyām
|
विच्छर्दकेभ्यः
vicchardakebhyaḥ
|
Genitivo |
विच्छर्दकस्य
vicchardakasya
|
विच्छर्दकयोः
vicchardakayoḥ
|
विच्छर्दकानाम्
vicchardakānām
|
Locativo |
विच्छर्दके
vicchardake
|
विच्छर्दकयोः
vicchardakayoḥ
|
विच्छर्दकेषु
vicchardakeṣu
|