Sanskrit tools

Sanskrit declension


Declension of विच्छाया vicchāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विच्छाया vicchāyā
विच्छाये vicchāye
विच्छायाः vicchāyāḥ
Vocative विच्छाये vicchāye
विच्छाये vicchāye
विच्छायाः vicchāyāḥ
Accusative विच्छायाम् vicchāyām
विच्छाये vicchāye
विच्छायाः vicchāyāḥ
Instrumental विच्छायया vicchāyayā
विच्छायाभ्याम् vicchāyābhyām
विच्छायाभिः vicchāyābhiḥ
Dative विच्छायायै vicchāyāyai
विच्छायाभ्याम् vicchāyābhyām
विच्छायाभ्यः vicchāyābhyaḥ
Ablative विच्छायायाः vicchāyāyāḥ
विच्छायाभ्याम् vicchāyābhyām
विच्छायाभ्यः vicchāyābhyaḥ
Genitive विच्छायायाः vicchāyāyāḥ
विच्छाययोः vicchāyayoḥ
विच्छायानाम् vicchāyānām
Locative विच्छायायाम् vicchāyāyām
विच्छाययोः vicchāyayoḥ
विच्छायासु vicchāyāsu