| Singular | Dual | Plural |
Nominative |
विच्छाया
vicchāyā
|
विच्छाये
vicchāye
|
विच्छायाः
vicchāyāḥ
|
Vocative |
विच्छाये
vicchāye
|
विच्छाये
vicchāye
|
विच्छायाः
vicchāyāḥ
|
Accusative |
विच्छायाम्
vicchāyām
|
विच्छाये
vicchāye
|
विच्छायाः
vicchāyāḥ
|
Instrumental |
विच्छायया
vicchāyayā
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायाभिः
vicchāyābhiḥ
|
Dative |
विच्छायायै
vicchāyāyai
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायाभ्यः
vicchāyābhyaḥ
|
Ablative |
विच्छायायाः
vicchāyāyāḥ
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायाभ्यः
vicchāyābhyaḥ
|
Genitive |
विच्छायायाः
vicchāyāyāḥ
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायानाम्
vicchāyānām
|
Locative |
विच्छायायाम्
vicchāyāyām
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायासु
vicchāyāsu
|