| Singular | Dual | Plural |
Nominativo |
विच्छाया
vicchāyā
|
विच्छाये
vicchāye
|
विच्छायाः
vicchāyāḥ
|
Vocativo |
विच्छाये
vicchāye
|
विच्छाये
vicchāye
|
विच्छायाः
vicchāyāḥ
|
Acusativo |
विच्छायाम्
vicchāyām
|
विच्छाये
vicchāye
|
विच्छायाः
vicchāyāḥ
|
Instrumental |
विच्छायया
vicchāyayā
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायाभिः
vicchāyābhiḥ
|
Dativo |
विच्छायायै
vicchāyāyai
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायाभ्यः
vicchāyābhyaḥ
|
Ablativo |
विच्छायायाः
vicchāyāyāḥ
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायाभ्यः
vicchāyābhyaḥ
|
Genitivo |
विच्छायायाः
vicchāyāyāḥ
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायानाम्
vicchāyānām
|
Locativo |
विच्छायायाम्
vicchāyāyām
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायासु
vicchāyāsu
|