Singular | Dual | Plural | |
Nominative |
विजङ्घा
vijaṅghā |
विजङ्घे
vijaṅghe |
विजङ्घाः
vijaṅghāḥ |
Vocative |
विजङ्घे
vijaṅghe |
विजङ्घे
vijaṅghe |
विजङ्घाः
vijaṅghāḥ |
Accusative |
विजङ्घाम्
vijaṅghām |
विजङ्घे
vijaṅghe |
विजङ्घाः
vijaṅghāḥ |
Instrumental |
विजङ्घया
vijaṅghayā |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घाभिः
vijaṅghābhiḥ |
Dative |
विजङ्घायै
vijaṅghāyai |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घाभ्यः
vijaṅghābhyaḥ |
Ablative |
विजङ्घायाः
vijaṅghāyāḥ |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घाभ्यः
vijaṅghābhyaḥ |
Genitive |
विजङ्घायाः
vijaṅghāyāḥ |
विजङ्घयोः
vijaṅghayoḥ |
विजङ्घानाम्
vijaṅghānām |
Locative |
विजङ्घायाम्
vijaṅghāyām |
विजङ्घयोः
vijaṅghayoḥ |
विजङ्घासु
vijaṅghāsu |