Sanskrit tools

Sanskrit declension


Declension of विजङ्घा vijaṅghā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजङ्घा vijaṅghā
विजङ्घे vijaṅghe
विजङ्घाः vijaṅghāḥ
Vocative विजङ्घे vijaṅghe
विजङ्घे vijaṅghe
विजङ्घाः vijaṅghāḥ
Accusative विजङ्घाम् vijaṅghām
विजङ्घे vijaṅghe
विजङ्घाः vijaṅghāḥ
Instrumental विजङ्घया vijaṅghayā
विजङ्घाभ्याम् vijaṅghābhyām
विजङ्घाभिः vijaṅghābhiḥ
Dative विजङ्घायै vijaṅghāyai
विजङ्घाभ्याम् vijaṅghābhyām
विजङ्घाभ्यः vijaṅghābhyaḥ
Ablative विजङ्घायाः vijaṅghāyāḥ
विजङ्घाभ्याम् vijaṅghābhyām
विजङ्घाभ्यः vijaṅghābhyaḥ
Genitive विजङ्घायाः vijaṅghāyāḥ
विजङ्घयोः vijaṅghayoḥ
विजङ्घानाम् vijaṅghānām
Locative विजङ्घायाम् vijaṅghāyām
विजङ्घयोः vijaṅghayoḥ
विजङ्घासु vijaṅghāsu