Singular | Dual | Plural | |
Nominativo |
विजङ्घा
vijaṅghā |
विजङ्घे
vijaṅghe |
विजङ्घाः
vijaṅghāḥ |
Vocativo |
विजङ्घे
vijaṅghe |
विजङ्घे
vijaṅghe |
विजङ्घाः
vijaṅghāḥ |
Acusativo |
विजङ्घाम्
vijaṅghām |
विजङ्घे
vijaṅghe |
विजङ्घाः
vijaṅghāḥ |
Instrumental |
विजङ्घया
vijaṅghayā |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घाभिः
vijaṅghābhiḥ |
Dativo |
विजङ्घायै
vijaṅghāyai |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घाभ्यः
vijaṅghābhyaḥ |
Ablativo |
विजङ्घायाः
vijaṅghāyāḥ |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घाभ्यः
vijaṅghābhyaḥ |
Genitivo |
विजङ्घायाः
vijaṅghāyāḥ |
विजङ्घयोः
vijaṅghayoḥ |
विजङ्घानाम्
vijaṅghānām |
Locativo |
विजङ्घायाम्
vijaṅghāyām |
विजङ्घयोः
vijaṅghayoḥ |
विजङ्घासु
vijaṅghāsu |