| Singular | Dual | Plural |
Nominative |
विजङ्घाकूबरा
vijaṅghākūbarā
|
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Vocative |
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Accusative |
विजङ्घाकूबराम्
vijaṅghākūbarām
|
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Instrumental |
विजङ्घाकूबरया
vijaṅghākūbarayā
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबराभिः
vijaṅghākūbarābhiḥ
|
Dative |
विजङ्घाकूबरायै
vijaṅghākūbarāyai
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबराभ्यः
vijaṅghākūbarābhyaḥ
|
Ablative |
विजङ्घाकूबरायाः
vijaṅghākūbarāyāḥ
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबराभ्यः
vijaṅghākūbarābhyaḥ
|
Genitive |
विजङ्घाकूबरायाः
vijaṅghākūbarāyāḥ
|
विजङ्घाकूबरयोः
vijaṅghākūbarayoḥ
|
विजङ्घाकूबराणाम्
vijaṅghākūbarāṇām
|
Locative |
विजङ्घाकूबरायाम्
vijaṅghākūbarāyām
|
विजङ्घाकूबरयोः
vijaṅghākūbarayoḥ
|
विजङ्घाकूबरासु
vijaṅghākūbarāsu
|