| Singular | Dual | Plural |
Nominativo |
विजङ्घाकूबरा
vijaṅghākūbarā
|
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Vocativo |
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Acusativo |
विजङ्घाकूबराम्
vijaṅghākūbarām
|
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Instrumental |
विजङ्घाकूबरया
vijaṅghākūbarayā
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबराभिः
vijaṅghākūbarābhiḥ
|
Dativo |
विजङ्घाकूबरायै
vijaṅghākūbarāyai
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबराभ्यः
vijaṅghākūbarābhyaḥ
|
Ablativo |
विजङ्घाकूबरायाः
vijaṅghākūbarāyāḥ
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबराभ्यः
vijaṅghākūbarābhyaḥ
|
Genitivo |
विजङ्घाकूबरायाः
vijaṅghākūbarāyāḥ
|
विजङ्घाकूबरयोः
vijaṅghākūbarayoḥ
|
विजङ्घाकूबराणाम्
vijaṅghākūbarāṇām
|
Locativo |
विजङ्घाकूबरायाम्
vijaṅghākūbarāyām
|
विजङ्घाकूबरयोः
vijaṅghākūbarayoḥ
|
विजङ्घाकूबरासु
vijaṅghākūbarāsu
|