Singular | Dual | Plural | |
Nominative |
विजयिना
vijayinā |
विजयिने
vijayine |
विजयिनाः
vijayināḥ |
Vocative |
विजयिने
vijayine |
विजयिने
vijayine |
विजयिनाः
vijayināḥ |
Accusative |
विजयिनाम्
vijayinām |
विजयिने
vijayine |
विजयिनाः
vijayināḥ |
Instrumental |
विजयिनया
vijayinayā |
विजयिनाभ्याम्
vijayinābhyām |
विजयिनाभिः
vijayinābhiḥ |
Dative |
विजयिनायै
vijayināyai |
विजयिनाभ्याम्
vijayinābhyām |
विजयिनाभ्यः
vijayinābhyaḥ |
Ablative |
विजयिनायाः
vijayināyāḥ |
विजयिनाभ्याम्
vijayinābhyām |
विजयिनाभ्यः
vijayinābhyaḥ |
Genitive |
विजयिनायाः
vijayināyāḥ |
विजयिनयोः
vijayinayoḥ |
विजयिनानाम्
vijayinānām |
Locative |
विजयिनायाम्
vijayināyām |
विजयिनयोः
vijayinayoḥ |
विजयिनासु
vijayināsu |