Singular | Dual | Plural | |
Nominativo |
विजयिना
vijayinā |
विजयिने
vijayine |
विजयिनाः
vijayināḥ |
Vocativo |
विजयिने
vijayine |
विजयिने
vijayine |
विजयिनाः
vijayināḥ |
Acusativo |
विजयिनाम्
vijayinām |
विजयिने
vijayine |
विजयिनाः
vijayināḥ |
Instrumental |
विजयिनया
vijayinayā |
विजयिनाभ्याम्
vijayinābhyām |
विजयिनाभिः
vijayinābhiḥ |
Dativo |
विजयिनायै
vijayināyai |
विजयिनाभ्याम्
vijayinābhyām |
विजयिनाभ्यः
vijayinābhyaḥ |
Ablativo |
विजयिनायाः
vijayināyāḥ |
विजयिनाभ्याम्
vijayinābhyām |
विजयिनाभ्यः
vijayinābhyaḥ |
Genitivo |
विजयिनायाः
vijayināyāḥ |
विजयिनयोः
vijayinayoḥ |
विजयिनानाम्
vijayinānām |
Locativo |
विजयिनायाम्
vijayināyām |
विजयिनयोः
vijayinayoḥ |
विजयिनासु
vijayināsu |