Singular | Dual | Plural | |
Nominative |
विजवला
vijavalā |
विजवले
vijavale |
विजवलाः
vijavalāḥ |
Vocative |
विजवले
vijavale |
विजवले
vijavale |
विजवलाः
vijavalāḥ |
Accusative |
विजवलाम्
vijavalām |
विजवले
vijavale |
विजवलाः
vijavalāḥ |
Instrumental |
विजवलया
vijavalayā |
विजवलाभ्याम्
vijavalābhyām |
विजवलाभिः
vijavalābhiḥ |
Dative |
विजवलायै
vijavalāyai |
विजवलाभ्याम्
vijavalābhyām |
विजवलाभ्यः
vijavalābhyaḥ |
Ablative |
विजवलायाः
vijavalāyāḥ |
विजवलाभ्याम्
vijavalābhyām |
विजवलाभ्यः
vijavalābhyaḥ |
Genitive |
विजवलायाः
vijavalāyāḥ |
विजवलयोः
vijavalayoḥ |
विजवलानाम्
vijavalānām |
Locative |
विजवलायाम्
vijavalāyām |
विजवलयोः
vijavalayoḥ |
विजवलासु
vijavalāsu |