Singular | Dual | Plural | |
Nominativo |
विजवला
vijavalā |
विजवले
vijavale |
विजवलाः
vijavalāḥ |
Vocativo |
विजवले
vijavale |
विजवले
vijavale |
विजवलाः
vijavalāḥ |
Acusativo |
विजवलाम्
vijavalām |
विजवले
vijavale |
विजवलाः
vijavalāḥ |
Instrumental |
विजवलया
vijavalayā |
विजवलाभ्याम्
vijavalābhyām |
विजवलाभिः
vijavalābhiḥ |
Dativo |
विजवलायै
vijavalāyai |
विजवलाभ्याम्
vijavalābhyām |
विजवलाभ्यः
vijavalābhyaḥ |
Ablativo |
विजवलायाः
vijavalāyāḥ |
विजवलाभ्याम्
vijavalābhyām |
विजवलाभ्यः
vijavalābhyaḥ |
Genitivo |
विजवलायाः
vijavalāyāḥ |
विजवलयोः
vijavalayoḥ |
विजवलानाम्
vijavalānām |
Locativo |
विजवलायाम्
vijavalāyām |
विजवलयोः
vijavalayoḥ |
विजवलासु
vijavalāsu |