Singular | Dual | Plural | |
Nominative |
विताना
vitānā |
विताने
vitāne |
वितानाः
vitānāḥ |
Vocative |
विताने
vitāne |
विताने
vitāne |
वितानाः
vitānāḥ |
Accusative |
वितानाम्
vitānām |
विताने
vitāne |
वितानाः
vitānāḥ |
Instrumental |
वितानया
vitānayā |
वितानाभ्याम्
vitānābhyām |
वितानाभिः
vitānābhiḥ |
Dative |
वितानायै
vitānāyai |
वितानाभ्याम्
vitānābhyām |
वितानाभ्यः
vitānābhyaḥ |
Ablative |
वितानायाः
vitānāyāḥ |
वितानाभ्याम्
vitānābhyām |
वितानाभ्यः
vitānābhyaḥ |
Genitive |
वितानायाः
vitānāyāḥ |
वितानयोः
vitānayoḥ |
वितानानाम्
vitānānām |
Locative |
वितानायाम्
vitānāyām |
वितानयोः
vitānayoḥ |
वितानासु
vitānāsu |