Singular | Dual | Plural | |
Nominativo |
विताना
vitānā |
विताने
vitāne |
वितानाः
vitānāḥ |
Vocativo |
विताने
vitāne |
विताने
vitāne |
वितानाः
vitānāḥ |
Acusativo |
वितानाम्
vitānām |
विताने
vitāne |
वितानाः
vitānāḥ |
Instrumental |
वितानया
vitānayā |
वितानाभ्याम्
vitānābhyām |
वितानाभिः
vitānābhiḥ |
Dativo |
वितानायै
vitānāyai |
वितानाभ्याम्
vitānābhyām |
वितानाभ्यः
vitānābhyaḥ |
Ablativo |
वितानायाः
vitānāyāḥ |
वितानाभ्याम्
vitānābhyām |
वितानाभ्यः
vitānābhyaḥ |
Genitivo |
वितानायाः
vitānāyāḥ |
वितानयोः
vitānayoḥ |
वितानानाम्
vitānānām |
Locativo |
वितानायाम्
vitānāyām |
वितानयोः
vitānayoḥ |
वितानासु
vitānāsu |