Sanskrit tools

Sanskrit declension


Declension of वितानीभूत vitānībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितानीभूतः vitānībhūtaḥ
वितानीभूतौ vitānībhūtau
वितानीभूताः vitānībhūtāḥ
Vocative वितानीभूत vitānībhūta
वितानीभूतौ vitānībhūtau
वितानीभूताः vitānībhūtāḥ
Accusative वितानीभूतम् vitānībhūtam
वितानीभूतौ vitānībhūtau
वितानीभूतान् vitānībhūtān
Instrumental वितानीभूतेन vitānībhūtena
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूतैः vitānībhūtaiḥ
Dative वितानीभूताय vitānībhūtāya
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूतेभ्यः vitānībhūtebhyaḥ
Ablative वितानीभूतात् vitānībhūtāt
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूतेभ्यः vitānībhūtebhyaḥ
Genitive वितानीभूतस्य vitānībhūtasya
वितानीभूतयोः vitānībhūtayoḥ
वितानीभूतानाम् vitānībhūtānām
Locative वितानीभूते vitānībhūte
वितानीभूतयोः vitānībhūtayoḥ
वितानीभूतेषु vitānībhūteṣu