Herramientas de sánscrito

Declinación del sánscrito


Declinación de वितानीभूत vitānībhūta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वितानीभूतः vitānībhūtaḥ
वितानीभूतौ vitānībhūtau
वितानीभूताः vitānībhūtāḥ
Vocativo वितानीभूत vitānībhūta
वितानीभूतौ vitānībhūtau
वितानीभूताः vitānībhūtāḥ
Acusativo वितानीभूतम् vitānībhūtam
वितानीभूतौ vitānībhūtau
वितानीभूतान् vitānībhūtān
Instrumental वितानीभूतेन vitānībhūtena
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूतैः vitānībhūtaiḥ
Dativo वितानीभूताय vitānībhūtāya
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूतेभ्यः vitānībhūtebhyaḥ
Ablativo वितानीभूतात् vitānībhūtāt
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूतेभ्यः vitānībhūtebhyaḥ
Genitivo वितानीभूतस्य vitānībhūtasya
वितानीभूतयोः vitānībhūtayoḥ
वितानीभूतानाम् vitānībhūtānām
Locativo वितानीभूते vitānībhūte
वितानीभूतयोः vitānībhūtayoḥ
वितानीभूतेषु vitānībhūteṣu