| Singular | Dual | Plural |
Nominativo |
वितानीभूतः
vitānībhūtaḥ
|
वितानीभूतौ
vitānībhūtau
|
वितानीभूताः
vitānībhūtāḥ
|
Vocativo |
वितानीभूत
vitānībhūta
|
वितानीभूतौ
vitānībhūtau
|
वितानीभूताः
vitānībhūtāḥ
|
Acusativo |
वितानीभूतम्
vitānībhūtam
|
वितानीभूतौ
vitānībhūtau
|
वितानीभूतान्
vitānībhūtān
|
Instrumental |
वितानीभूतेन
vitānībhūtena
|
वितानीभूताभ्याम्
vitānībhūtābhyām
|
वितानीभूतैः
vitānībhūtaiḥ
|
Dativo |
वितानीभूताय
vitānībhūtāya
|
वितानीभूताभ्याम्
vitānībhūtābhyām
|
वितानीभूतेभ्यः
vitānībhūtebhyaḥ
|
Ablativo |
वितानीभूतात्
vitānībhūtāt
|
वितानीभूताभ्याम्
vitānībhūtābhyām
|
वितानीभूतेभ्यः
vitānībhūtebhyaḥ
|
Genitivo |
वितानीभूतस्य
vitānībhūtasya
|
वितानीभूतयोः
vitānībhūtayoḥ
|
वितानीभूतानाम्
vitānībhūtānām
|
Locativo |
वितानीभूते
vitānībhūte
|
वितानीभूतयोः
vitānībhūtayoḥ
|
वितानीभूतेषु
vitānībhūteṣu
|