Sanskrit tools

Sanskrit declension


Declension of अरूपज्ञा arūpajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरूपज्ञा arūpajñā
अरूपज्ञे arūpajñe
अरूपज्ञाः arūpajñāḥ
Vocative अरूपज्ञे arūpajñe
अरूपज्ञे arūpajñe
अरूपज्ञाः arūpajñāḥ
Accusative अरूपज्ञाम् arūpajñām
अरूपज्ञे arūpajñe
अरूपज्ञाः arūpajñāḥ
Instrumental अरूपज्ञया arūpajñayā
अरूपज्ञाभ्याम् arūpajñābhyām
अरूपज्ञाभिः arūpajñābhiḥ
Dative अरूपज्ञायै arūpajñāyai
अरूपज्ञाभ्याम् arūpajñābhyām
अरूपज्ञाभ्यः arūpajñābhyaḥ
Ablative अरूपज्ञायाः arūpajñāyāḥ
अरूपज्ञाभ्याम् arūpajñābhyām
अरूपज्ञाभ्यः arūpajñābhyaḥ
Genitive अरूपज्ञायाः arūpajñāyāḥ
अरूपज्ञयोः arūpajñayoḥ
अरूपज्ञानाम् arūpajñānām
Locative अरूपज्ञायाम् arūpajñāyām
अरूपज्ञयोः arūpajñayoḥ
अरूपज्ञासु arūpajñāsu