| Singular | Dual | Plural |
Nominativo |
अरूपज्ञा
arūpajñā
|
अरूपज्ञे
arūpajñe
|
अरूपज्ञाः
arūpajñāḥ
|
Vocativo |
अरूपज्ञे
arūpajñe
|
अरूपज्ञे
arūpajñe
|
अरूपज्ञाः
arūpajñāḥ
|
Acusativo |
अरूपज्ञाम्
arūpajñām
|
अरूपज्ञे
arūpajñe
|
अरूपज्ञाः
arūpajñāḥ
|
Instrumental |
अरूपज्ञया
arūpajñayā
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञाभिः
arūpajñābhiḥ
|
Dativo |
अरूपज्ञायै
arūpajñāyai
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञाभ्यः
arūpajñābhyaḥ
|
Ablativo |
अरूपज्ञायाः
arūpajñāyāḥ
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञाभ्यः
arūpajñābhyaḥ
|
Genitivo |
अरूपज्ञायाः
arūpajñāyāḥ
|
अरूपज्ञयोः
arūpajñayoḥ
|
अरूपज्ञानाम्
arūpajñānām
|
Locativo |
अरूपज्ञायाम्
arūpajñāyām
|
अरूपज्ञयोः
arūpajñayoḥ
|
अरूपज्ञासु
arūpajñāsu
|