Sanskrit tools

Sanskrit declension


Declension of वितुङ्गभाग vituṅgabhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुङ्गभागः vituṅgabhāgaḥ
वितुङ्गभागौ vituṅgabhāgau
वितुङ्गभागाः vituṅgabhāgāḥ
Vocative वितुङ्गभाग vituṅgabhāga
वितुङ्गभागौ vituṅgabhāgau
वितुङ्गभागाः vituṅgabhāgāḥ
Accusative वितुङ्गभागम् vituṅgabhāgam
वितुङ्गभागौ vituṅgabhāgau
वितुङ्गभागान् vituṅgabhāgān
Instrumental वितुङ्गभागेन vituṅgabhāgena
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागैः vituṅgabhāgaiḥ
Dative वितुङ्गभागाय vituṅgabhāgāya
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागेभ्यः vituṅgabhāgebhyaḥ
Ablative वितुङ्गभागात् vituṅgabhāgāt
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागेभ्यः vituṅgabhāgebhyaḥ
Genitive वितुङ्गभागस्य vituṅgabhāgasya
वितुङ्गभागयोः vituṅgabhāgayoḥ
वितुङ्गभागानाम् vituṅgabhāgānām
Locative वितुङ्गभागे vituṅgabhāge
वितुङ्गभागयोः vituṅgabhāgayoḥ
वितुङ्गभागेषु vituṅgabhāgeṣu