Herramientas de sánscrito

Declinación del sánscrito


Declinación de वितुङ्गभाग vituṅgabhāga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वितुङ्गभागः vituṅgabhāgaḥ
वितुङ्गभागौ vituṅgabhāgau
वितुङ्गभागाः vituṅgabhāgāḥ
Vocativo वितुङ्गभाग vituṅgabhāga
वितुङ्गभागौ vituṅgabhāgau
वितुङ्गभागाः vituṅgabhāgāḥ
Acusativo वितुङ्गभागम् vituṅgabhāgam
वितुङ्गभागौ vituṅgabhāgau
वितुङ्गभागान् vituṅgabhāgān
Instrumental वितुङ्गभागेन vituṅgabhāgena
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागैः vituṅgabhāgaiḥ
Dativo वितुङ्गभागाय vituṅgabhāgāya
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागेभ्यः vituṅgabhāgebhyaḥ
Ablativo वितुङ्गभागात् vituṅgabhāgāt
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागेभ्यः vituṅgabhāgebhyaḥ
Genitivo वितुङ्गभागस्य vituṅgabhāgasya
वितुङ्गभागयोः vituṅgabhāgayoḥ
वितुङ्गभागानाम् vituṅgabhāgānām
Locativo वितुङ्गभागे vituṅgabhāge
वितुङ्गभागयोः vituṅgabhāgayoḥ
वितुङ्गभागेषु vituṅgabhāgeṣu