| Singular | Dual | Plural |
Nominative |
वितुङ्गभागा
vituṅgabhāgā
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागाः
vituṅgabhāgāḥ
|
Vocative |
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागाः
vituṅgabhāgāḥ
|
Accusative |
वितुङ्गभागाम्
vituṅgabhāgām
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागाः
vituṅgabhāgāḥ
|
Instrumental |
वितुङ्गभागया
vituṅgabhāgayā
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागाभिः
vituṅgabhāgābhiḥ
|
Dative |
वितुङ्गभागायै
vituṅgabhāgāyai
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागाभ्यः
vituṅgabhāgābhyaḥ
|
Ablative |
वितुङ्गभागायाः
vituṅgabhāgāyāḥ
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागाभ्यः
vituṅgabhāgābhyaḥ
|
Genitive |
वितुङ्गभागायाः
vituṅgabhāgāyāḥ
|
वितुङ्गभागयोः
vituṅgabhāgayoḥ
|
वितुङ्गभागानाम्
vituṅgabhāgānām
|
Locative |
वितुङ्गभागायाम्
vituṅgabhāgāyām
|
वितुङ्गभागयोः
vituṅgabhāgayoḥ
|
वितुङ्गभागासु
vituṅgabhāgāsu
|