Sanskrit tools

Sanskrit declension


Declension of वितुङ्गभागा vituṅgabhāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुङ्गभागा vituṅgabhāgā
वितुङ्गभागे vituṅgabhāge
वितुङ्गभागाः vituṅgabhāgāḥ
Vocative वितुङ्गभागे vituṅgabhāge
वितुङ्गभागे vituṅgabhāge
वितुङ्गभागाः vituṅgabhāgāḥ
Accusative वितुङ्गभागाम् vituṅgabhāgām
वितुङ्गभागे vituṅgabhāge
वितुङ्गभागाः vituṅgabhāgāḥ
Instrumental वितुङ्गभागया vituṅgabhāgayā
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागाभिः vituṅgabhāgābhiḥ
Dative वितुङ्गभागायै vituṅgabhāgāyai
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागाभ्यः vituṅgabhāgābhyaḥ
Ablative वितुङ्गभागायाः vituṅgabhāgāyāḥ
वितुङ्गभागाभ्याम् vituṅgabhāgābhyām
वितुङ्गभागाभ्यः vituṅgabhāgābhyaḥ
Genitive वितुङ्गभागायाः vituṅgabhāgāyāḥ
वितुङ्गभागयोः vituṅgabhāgayoḥ
वितुङ्गभागानाम् vituṅgabhāgānām
Locative वितुङ्गभागायाम् vituṅgabhāgāyām
वितुङ्गभागयोः vituṅgabhāgayoḥ
वितुङ्गभागासु vituṅgabhāgāsu