| Singular | Dual | Plural |
Nominativo |
वितुङ्गभागा
vituṅgabhāgā
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागाः
vituṅgabhāgāḥ
|
Vocativo |
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागाः
vituṅgabhāgāḥ
|
Acusativo |
वितुङ्गभागाम्
vituṅgabhāgām
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागाः
vituṅgabhāgāḥ
|
Instrumental |
वितुङ्गभागया
vituṅgabhāgayā
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागाभिः
vituṅgabhāgābhiḥ
|
Dativo |
वितुङ्गभागायै
vituṅgabhāgāyai
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागाभ्यः
vituṅgabhāgābhyaḥ
|
Ablativo |
वितुङ्गभागायाः
vituṅgabhāgāyāḥ
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागाभ्यः
vituṅgabhāgābhyaḥ
|
Genitivo |
वितुङ्गभागायाः
vituṅgabhāgāyāḥ
|
वितुङ्गभागयोः
vituṅgabhāgayoḥ
|
वितुङ्गभागानाम्
vituṅgabhāgānām
|
Locativo |
वितुङ्गभागायाम्
vituṅgabhāgāyām
|
वितुङ्गभागयोः
vituṅgabhāgayoḥ
|
वितुङ्गभागासु
vituṅgabhāgāsu
|