Sanskrit tools

Sanskrit declension


Declension of अरूपज्ञ arūpajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरूपज्ञम् arūpajñam
अरूपज्ञे arūpajñe
अरूपज्ञानि arūpajñāni
Vocative अरूपज्ञ arūpajña
अरूपज्ञे arūpajñe
अरूपज्ञानि arūpajñāni
Accusative अरूपज्ञम् arūpajñam
अरूपज्ञे arūpajñe
अरूपज्ञानि arūpajñāni
Instrumental अरूपज्ञेन arūpajñena
अरूपज्ञाभ्याम् arūpajñābhyām
अरूपज्ञैः arūpajñaiḥ
Dative अरूपज्ञाय arūpajñāya
अरूपज्ञाभ्याम् arūpajñābhyām
अरूपज्ञेभ्यः arūpajñebhyaḥ
Ablative अरूपज्ञात् arūpajñāt
अरूपज्ञाभ्याम् arūpajñābhyām
अरूपज्ञेभ्यः arūpajñebhyaḥ
Genitive अरूपज्ञस्य arūpajñasya
अरूपज्ञयोः arūpajñayoḥ
अरूपज्ञानाम् arūpajñānām
Locative अरूपज्ञे arūpajñe
अरूपज्ञयोः arūpajñayoḥ
अरूपज्ञेषु arūpajñeṣu