| Singular | Dual | Plural |
Nominativo |
अरूपज्ञम्
arūpajñam
|
अरूपज्ञे
arūpajñe
|
अरूपज्ञानि
arūpajñāni
|
Vocativo |
अरूपज्ञ
arūpajña
|
अरूपज्ञे
arūpajñe
|
अरूपज्ञानि
arūpajñāni
|
Acusativo |
अरूपज्ञम्
arūpajñam
|
अरूपज्ञे
arūpajñe
|
अरूपज्ञानि
arūpajñāni
|
Instrumental |
अरूपज्ञेन
arūpajñena
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञैः
arūpajñaiḥ
|
Dativo |
अरूपज्ञाय
arūpajñāya
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञेभ्यः
arūpajñebhyaḥ
|
Ablativo |
अरूपज्ञात्
arūpajñāt
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञेभ्यः
arūpajñebhyaḥ
|
Genitivo |
अरूपज्ञस्य
arūpajñasya
|
अरूपज्ञयोः
arūpajñayoḥ
|
अरूपज्ञानाम्
arūpajñānām
|
Locativo |
अरूपज्ञे
arūpajñe
|
अरूपज्ञयोः
arūpajñayoḥ
|
अरूपज्ञेषु
arūpajñeṣu
|