Sanskrit tools

Sanskrit declension


Declension of वितुषा vituṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुषा vituṣā
वितुषे vituṣe
वितुषाः vituṣāḥ
Vocative वितुषे vituṣe
वितुषे vituṣe
वितुषाः vituṣāḥ
Accusative वितुषाम् vituṣām
वितुषे vituṣe
वितुषाः vituṣāḥ
Instrumental वितुषया vituṣayā
वितुषाभ्याम् vituṣābhyām
वितुषाभिः vituṣābhiḥ
Dative वितुषायै vituṣāyai
वितुषाभ्याम् vituṣābhyām
वितुषाभ्यः vituṣābhyaḥ
Ablative वितुषायाः vituṣāyāḥ
वितुषाभ्याम् vituṣābhyām
वितुषाभ्यः vituṣābhyaḥ
Genitive वितुषायाः vituṣāyāḥ
वितुषयोः vituṣayoḥ
वितुषाणाम् vituṣāṇām
Locative वितुषायाम् vituṣāyām
वितुषयोः vituṣayoḥ
वितुषासु vituṣāsu