Singular | Dual | Plural | |
Nominative |
वितुषा
vituṣā |
वितुषे
vituṣe |
वितुषाः
vituṣāḥ |
Vocative |
वितुषे
vituṣe |
वितुषे
vituṣe |
वितुषाः
vituṣāḥ |
Accusative |
वितुषाम्
vituṣām |
वितुषे
vituṣe |
वितुषाः
vituṣāḥ |
Instrumental |
वितुषया
vituṣayā |
वितुषाभ्याम्
vituṣābhyām |
वितुषाभिः
vituṣābhiḥ |
Dative |
वितुषायै
vituṣāyai |
वितुषाभ्याम्
vituṣābhyām |
वितुषाभ्यः
vituṣābhyaḥ |
Ablative |
वितुषायाः
vituṣāyāḥ |
वितुषाभ्याम्
vituṣābhyām |
वितुषाभ्यः
vituṣābhyaḥ |
Genitive |
वितुषायाः
vituṣāyāḥ |
वितुषयोः
vituṣayoḥ |
वितुषाणाम्
vituṣāṇām |
Locative |
वितुषायाम्
vituṣāyām |
वितुषयोः
vituṣayoḥ |
वितुषासु
vituṣāsu |