Singular | Dual | Plural | |
Nominativo |
वितुषा
vituṣā |
वितुषे
vituṣe |
वितुषाः
vituṣāḥ |
Vocativo |
वितुषे
vituṣe |
वितुषे
vituṣe |
वितुषाः
vituṣāḥ |
Acusativo |
वितुषाम्
vituṣām |
वितुषे
vituṣe |
वितुषाः
vituṣāḥ |
Instrumental |
वितुषया
vituṣayā |
वितुषाभ्याम्
vituṣābhyām |
वितुषाभिः
vituṣābhiḥ |
Dativo |
वितुषायै
vituṣāyai |
वितुषाभ्याम्
vituṣābhyām |
वितुषाभ्यः
vituṣābhyaḥ |
Ablativo |
वितुषायाः
vituṣāyāḥ |
वितुषाभ्याम्
vituṣābhyām |
वितुषाभ्यः
vituṣābhyaḥ |
Genitivo |
वितुषायाः
vituṣāyāḥ |
वितुषयोः
vituṣayoḥ |
वितुषाणाम्
vituṣāṇām |
Locativo |
वितुषायाम्
vituṣāyām |
वितुषयोः
vituṣayoḥ |
वितुषासु
vituṣāsu |