Sanskrit tools

Sanskrit declension


Declension of वितुष vituṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुषम् vituṣam
वितुषे vituṣe
वितुषाणि vituṣāṇi
Vocative वितुष vituṣa
वितुषे vituṣe
वितुषाणि vituṣāṇi
Accusative वितुषम् vituṣam
वितुषे vituṣe
वितुषाणि vituṣāṇi
Instrumental वितुषेण vituṣeṇa
वितुषाभ्याम् vituṣābhyām
वितुषैः vituṣaiḥ
Dative वितुषाय vituṣāya
वितुषाभ्याम् vituṣābhyām
वितुषेभ्यः vituṣebhyaḥ
Ablative वितुषात् vituṣāt
वितुषाभ्याम् vituṣābhyām
वितुषेभ्यः vituṣebhyaḥ
Genitive वितुषस्य vituṣasya
वितुषयोः vituṣayoḥ
वितुषाणाम् vituṣāṇām
Locative वितुषे vituṣe
वितुषयोः vituṣayoḥ
वितुषेषु vituṣeṣu