Singular | Dual | Plural | |
Nominativo |
वितुषम्
vituṣam |
वितुषे
vituṣe |
वितुषाणि
vituṣāṇi |
Vocativo |
वितुष
vituṣa |
वितुषे
vituṣe |
वितुषाणि
vituṣāṇi |
Acusativo |
वितुषम्
vituṣam |
वितुषे
vituṣe |
वितुषाणि
vituṣāṇi |
Instrumental |
वितुषेण
vituṣeṇa |
वितुषाभ्याम्
vituṣābhyām |
वितुषैः
vituṣaiḥ |
Dativo |
वितुषाय
vituṣāya |
वितुषाभ्याम्
vituṣābhyām |
वितुषेभ्यः
vituṣebhyaḥ |
Ablativo |
वितुषात्
vituṣāt |
वितुषाभ्याम्
vituṣābhyām |
वितुषेभ्यः
vituṣebhyaḥ |
Genitivo |
वितुषस्य
vituṣasya |
वितुषयोः
vituṣayoḥ |
वितुषाणाम्
vituṣāṇām |
Locativo |
वितुषे
vituṣe |
वितुषयोः
vituṣayoḥ |
वितुषेषु
vituṣeṣu |