Sanskrit tools

Sanskrit declension


Declension of वितुषीकरण vituṣīkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुषीकरणम् vituṣīkaraṇam
वितुषीकरणे vituṣīkaraṇe
वितुषीकरणानि vituṣīkaraṇāni
Vocative वितुषीकरण vituṣīkaraṇa
वितुषीकरणे vituṣīkaraṇe
वितुषीकरणानि vituṣīkaraṇāni
Accusative वितुषीकरणम् vituṣīkaraṇam
वितुषीकरणे vituṣīkaraṇe
वितुषीकरणानि vituṣīkaraṇāni
Instrumental वितुषीकरणेन vituṣīkaraṇena
वितुषीकरणाभ्याम् vituṣīkaraṇābhyām
वितुषीकरणैः vituṣīkaraṇaiḥ
Dative वितुषीकरणाय vituṣīkaraṇāya
वितुषीकरणाभ्याम् vituṣīkaraṇābhyām
वितुषीकरणेभ्यः vituṣīkaraṇebhyaḥ
Ablative वितुषीकरणात् vituṣīkaraṇāt
वितुषीकरणाभ्याम् vituṣīkaraṇābhyām
वितुषीकरणेभ्यः vituṣīkaraṇebhyaḥ
Genitive वितुषीकरणस्य vituṣīkaraṇasya
वितुषीकरणयोः vituṣīkaraṇayoḥ
वितुषीकरणानाम् vituṣīkaraṇānām
Locative वितुषीकरणे vituṣīkaraṇe
वितुषीकरणयोः vituṣīkaraṇayoḥ
वितुषीकरणेषु vituṣīkaraṇeṣu