| Singular | Dual | Plural |
Nominative |
वितुषीकरणम्
vituṣīkaraṇam
|
वितुषीकरणे
vituṣīkaraṇe
|
वितुषीकरणानि
vituṣīkaraṇāni
|
Vocative |
वितुषीकरण
vituṣīkaraṇa
|
वितुषीकरणे
vituṣīkaraṇe
|
वितुषीकरणानि
vituṣīkaraṇāni
|
Accusative |
वितुषीकरणम्
vituṣīkaraṇam
|
वितुषीकरणे
vituṣīkaraṇe
|
वितुषीकरणानि
vituṣīkaraṇāni
|
Instrumental |
वितुषीकरणेन
vituṣīkaraṇena
|
वितुषीकरणाभ्याम्
vituṣīkaraṇābhyām
|
वितुषीकरणैः
vituṣīkaraṇaiḥ
|
Dative |
वितुषीकरणाय
vituṣīkaraṇāya
|
वितुषीकरणाभ्याम्
vituṣīkaraṇābhyām
|
वितुषीकरणेभ्यः
vituṣīkaraṇebhyaḥ
|
Ablative |
वितुषीकरणात्
vituṣīkaraṇāt
|
वितुषीकरणाभ्याम्
vituṣīkaraṇābhyām
|
वितुषीकरणेभ्यः
vituṣīkaraṇebhyaḥ
|
Genitive |
वितुषीकरणस्य
vituṣīkaraṇasya
|
वितुषीकरणयोः
vituṣīkaraṇayoḥ
|
वितुषीकरणानाम्
vituṣīkaraṇānām
|
Locative |
वितुषीकरणे
vituṣīkaraṇe
|
वितुषीकरणयोः
vituṣīkaraṇayoḥ
|
वितुषीकरणेषु
vituṣīkaraṇeṣu
|