Herramientas de sánscrito

Declinación del sánscrito


Declinación de वितुषीकरण vituṣīkaraṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वितुषीकरणम् vituṣīkaraṇam
वितुषीकरणे vituṣīkaraṇe
वितुषीकरणानि vituṣīkaraṇāni
Vocativo वितुषीकरण vituṣīkaraṇa
वितुषीकरणे vituṣīkaraṇe
वितुषीकरणानि vituṣīkaraṇāni
Acusativo वितुषीकरणम् vituṣīkaraṇam
वितुषीकरणे vituṣīkaraṇe
वितुषीकरणानि vituṣīkaraṇāni
Instrumental वितुषीकरणेन vituṣīkaraṇena
वितुषीकरणाभ्याम् vituṣīkaraṇābhyām
वितुषीकरणैः vituṣīkaraṇaiḥ
Dativo वितुषीकरणाय vituṣīkaraṇāya
वितुषीकरणाभ्याम् vituṣīkaraṇābhyām
वितुषीकरणेभ्यः vituṣīkaraṇebhyaḥ
Ablativo वितुषीकरणात् vituṣīkaraṇāt
वितुषीकरणाभ्याम् vituṣīkaraṇābhyām
वितुषीकरणेभ्यः vituṣīkaraṇebhyaḥ
Genitivo वितुषीकरणस्य vituṣīkaraṇasya
वितुषीकरणयोः vituṣīkaraṇayoḥ
वितुषीकरणानाम् vituṣīkaraṇānām
Locativo वितुषीकरणे vituṣīkaraṇe
वितुषीकरणयोः vituṣīkaraṇayoḥ
वितुषीकरणेषु vituṣīkaraṇeṣu