Sanskrit tools

Sanskrit declension


Declension of वितुष्टा vituṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुष्टा vituṣṭā
वितुष्टे vituṣṭe
वितुष्टाः vituṣṭāḥ
Vocative वितुष्टे vituṣṭe
वितुष्टे vituṣṭe
वितुष्टाः vituṣṭāḥ
Accusative वितुष्टाम् vituṣṭām
वितुष्टे vituṣṭe
वितुष्टाः vituṣṭāḥ
Instrumental वितुष्टया vituṣṭayā
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टाभिः vituṣṭābhiḥ
Dative वितुष्टायै vituṣṭāyai
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टाभ्यः vituṣṭābhyaḥ
Ablative वितुष्टायाः vituṣṭāyāḥ
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टाभ्यः vituṣṭābhyaḥ
Genitive वितुष्टायाः vituṣṭāyāḥ
वितुष्टयोः vituṣṭayoḥ
वितुष्टानाम् vituṣṭānām
Locative वितुष्टायाम् vituṣṭāyām
वितुष्टयोः vituṣṭayoḥ
वितुष्टासु vituṣṭāsu