Herramientas de sánscrito

Declinación del sánscrito


Declinación de वितुष्टा vituṣṭā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वितुष्टा vituṣṭā
वितुष्टे vituṣṭe
वितुष्टाः vituṣṭāḥ
Vocativo वितुष्टे vituṣṭe
वितुष्टे vituṣṭe
वितुष्टाः vituṣṭāḥ
Acusativo वितुष्टाम् vituṣṭām
वितुष्टे vituṣṭe
वितुष्टाः vituṣṭāḥ
Instrumental वितुष्टया vituṣṭayā
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टाभिः vituṣṭābhiḥ
Dativo वितुष्टायै vituṣṭāyai
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टाभ्यः vituṣṭābhyaḥ
Ablativo वितुष्टायाः vituṣṭāyāḥ
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टाभ्यः vituṣṭābhyaḥ
Genitivo वितुष्टायाः vituṣṭāyāḥ
वितुष्टयोः vituṣṭayoḥ
वितुष्टानाम् vituṣṭānām
Locativo वितुष्टायाम् vituṣṭāyām
वितुष्टयोः vituṣṭayoḥ
वितुष्टासु vituṣṭāsu