Sanskrit tools

Sanskrit declension


Declension of वितृण vitṛṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृणः vitṛṇaḥ
वितृणौ vitṛṇau
वितृणाः vitṛṇāḥ
Vocative वितृण vitṛṇa
वितृणौ vitṛṇau
वितृणाः vitṛṇāḥ
Accusative वितृणम् vitṛṇam
वितृणौ vitṛṇau
वितृणान् vitṛṇān
Instrumental वितृणेन vitṛṇena
वितृणाभ्याम् vitṛṇābhyām
वितृणैः vitṛṇaiḥ
Dative वितृणाय vitṛṇāya
वितृणाभ्याम् vitṛṇābhyām
वितृणेभ्यः vitṛṇebhyaḥ
Ablative वितृणात् vitṛṇāt
वितृणाभ्याम् vitṛṇābhyām
वितृणेभ्यः vitṛṇebhyaḥ
Genitive वितृणस्य vitṛṇasya
वितृणयोः vitṛṇayoḥ
वितृणानाम् vitṛṇānām
Locative वितृणे vitṛṇe
वितृणयोः vitṛṇayoḥ
वितृणेषु vitṛṇeṣu