Singular | Dual | Plural | |
Nominativo |
वितृणः
vitṛṇaḥ |
वितृणौ
vitṛṇau |
वितृणाः
vitṛṇāḥ |
Vocativo |
वितृण
vitṛṇa |
वितृणौ
vitṛṇau |
वितृणाः
vitṛṇāḥ |
Acusativo |
वितृणम्
vitṛṇam |
वितृणौ
vitṛṇau |
वितृणान्
vitṛṇān |
Instrumental |
वितृणेन
vitṛṇena |
वितृणाभ्याम्
vitṛṇābhyām |
वितृणैः
vitṛṇaiḥ |
Dativo |
वितृणाय
vitṛṇāya |
वितृणाभ्याम्
vitṛṇābhyām |
वितृणेभ्यः
vitṛṇebhyaḥ |
Ablativo |
वितृणात्
vitṛṇāt |
वितृणाभ्याम्
vitṛṇābhyām |
वितृणेभ्यः
vitṛṇebhyaḥ |
Genitivo |
वितृणस्य
vitṛṇasya |
वितृणयोः
vitṛṇayoḥ |
वितृणानाम्
vitṛṇānām |
Locativo |
वितृणे
vitṛṇe |
वितृणयोः
vitṛṇayoḥ |
वितृणेषु
vitṛṇeṣu |