Sanskrit tools

Sanskrit declension


Declension of वितृणा vitṛṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृणा vitṛṇā
वितृणे vitṛṇe
वितृणाः vitṛṇāḥ
Vocative वितृणे vitṛṇe
वितृणे vitṛṇe
वितृणाः vitṛṇāḥ
Accusative वितृणाम् vitṛṇām
वितृणे vitṛṇe
वितृणाः vitṛṇāḥ
Instrumental वितृणया vitṛṇayā
वितृणाभ्याम् vitṛṇābhyām
वितृणाभिः vitṛṇābhiḥ
Dative वितृणायै vitṛṇāyai
वितृणाभ्याम् vitṛṇābhyām
वितृणाभ्यः vitṛṇābhyaḥ
Ablative वितृणायाः vitṛṇāyāḥ
वितृणाभ्याम् vitṛṇābhyām
वितृणाभ्यः vitṛṇābhyaḥ
Genitive वितृणायाः vitṛṇāyāḥ
वितृणयोः vitṛṇayoḥ
वितृणानाम् vitṛṇānām
Locative वितृणायाम् vitṛṇāyām
वितृणयोः vitṛṇayoḥ
वितृणासु vitṛṇāsu