Singular | Dual | Plural | |
Nominativo |
वितृणा
vitṛṇā |
वितृणे
vitṛṇe |
वितृणाः
vitṛṇāḥ |
Vocativo |
वितृणे
vitṛṇe |
वितृणे
vitṛṇe |
वितृणाः
vitṛṇāḥ |
Acusativo |
वितृणाम्
vitṛṇām |
वितृणे
vitṛṇe |
वितृणाः
vitṛṇāḥ |
Instrumental |
वितृणया
vitṛṇayā |
वितृणाभ्याम्
vitṛṇābhyām |
वितृणाभिः
vitṛṇābhiḥ |
Dativo |
वितृणायै
vitṛṇāyai |
वितृणाभ्याम्
vitṛṇābhyām |
वितृणाभ्यः
vitṛṇābhyaḥ |
Ablativo |
वितृणायाः
vitṛṇāyāḥ |
वितृणाभ्याम्
vitṛṇābhyām |
वितृणाभ्यः
vitṛṇābhyaḥ |
Genitivo |
वितृणायाः
vitṛṇāyāḥ |
वितृणयोः
vitṛṇayoḥ |
वितृणानाम्
vitṛṇānām |
Locativo |
वितृणायाम्
vitṛṇāyām |
वितृणयोः
vitṛṇayoḥ |
वितृणासु
vitṛṇāsu |