Sanskrit tools

Sanskrit declension


Declension of वितृष vitṛṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृषः vitṛṣaḥ
वितृषौ vitṛṣau
वितृषाः vitṛṣāḥ
Vocative वितृष vitṛṣa
वितृषौ vitṛṣau
वितृषाः vitṛṣāḥ
Accusative वितृषम् vitṛṣam
वितृषौ vitṛṣau
वितृषान् vitṛṣān
Instrumental वितृषेण vitṛṣeṇa
वितृषाभ्याम् vitṛṣābhyām
वितृषैः vitṛṣaiḥ
Dative वितृषाय vitṛṣāya
वितृषाभ्याम् vitṛṣābhyām
वितृषेभ्यः vitṛṣebhyaḥ
Ablative वितृषात् vitṛṣāt
वितृषाभ्याम् vitṛṣābhyām
वितृषेभ्यः vitṛṣebhyaḥ
Genitive वितृषस्य vitṛṣasya
वितृषयोः vitṛṣayoḥ
वितृषाणाम् vitṛṣāṇām
Locative वितृषे vitṛṣe
वितृषयोः vitṛṣayoḥ
वितृषेषु vitṛṣeṣu