Singular | Dual | Plural | |
Nominativo |
वितृषः
vitṛṣaḥ |
वितृषौ
vitṛṣau |
वितृषाः
vitṛṣāḥ |
Vocativo |
वितृष
vitṛṣa |
वितृषौ
vitṛṣau |
वितृषाः
vitṛṣāḥ |
Acusativo |
वितृषम्
vitṛṣam |
वितृषौ
vitṛṣau |
वितृषान्
vitṛṣān |
Instrumental |
वितृषेण
vitṛṣeṇa |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषैः
vitṛṣaiḥ |
Dativo |
वितृषाय
vitṛṣāya |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषेभ्यः
vitṛṣebhyaḥ |
Ablativo |
वितृषात्
vitṛṣāt |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषेभ्यः
vitṛṣebhyaḥ |
Genitivo |
वितृषस्य
vitṛṣasya |
वितृषयोः
vitṛṣayoḥ |
वितृषाणाम्
vitṛṣāṇām |
Locativo |
वितृषे
vitṛṣe |
वितृषयोः
vitṛṣayoḥ |
वितृषेषु
vitṛṣeṣu |