Sanskrit tools

Sanskrit declension


Declension of वितृषा vitṛṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृषा vitṛṣā
वितृषे vitṛṣe
वितृषाः vitṛṣāḥ
Vocative वितृषे vitṛṣe
वितृषे vitṛṣe
वितृषाः vitṛṣāḥ
Accusative वितृषाम् vitṛṣām
वितृषे vitṛṣe
वितृषाः vitṛṣāḥ
Instrumental वितृषया vitṛṣayā
वितृषाभ्याम् vitṛṣābhyām
वितृषाभिः vitṛṣābhiḥ
Dative वितृषायै vitṛṣāyai
वितृषाभ्याम् vitṛṣābhyām
वितृषाभ्यः vitṛṣābhyaḥ
Ablative वितृषायाः vitṛṣāyāḥ
वितृषाभ्याम् vitṛṣābhyām
वितृषाभ्यः vitṛṣābhyaḥ
Genitive वितृषायाः vitṛṣāyāḥ
वितृषयोः vitṛṣayoḥ
वितृषाणाम् vitṛṣāṇām
Locative वितृषायाम् vitṛṣāyām
वितृषयोः vitṛṣayoḥ
वितृषासु vitṛṣāsu