Singular | Dual | Plural | |
Nominative |
वितृषा
vitṛṣā |
वितृषे
vitṛṣe |
वितृषाः
vitṛṣāḥ |
Vocative |
वितृषे
vitṛṣe |
वितृषे
vitṛṣe |
वितृषाः
vitṛṣāḥ |
Accusative |
वितृषाम्
vitṛṣām |
वितृषे
vitṛṣe |
वितृषाः
vitṛṣāḥ |
Instrumental |
वितृषया
vitṛṣayā |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषाभिः
vitṛṣābhiḥ |
Dative |
वितृषायै
vitṛṣāyai |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषाभ्यः
vitṛṣābhyaḥ |
Ablative |
वितृषायाः
vitṛṣāyāḥ |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषाभ्यः
vitṛṣābhyaḥ |
Genitive |
वितृषायाः
vitṛṣāyāḥ |
वितृषयोः
vitṛṣayoḥ |
वितृषाणाम्
vitṛṣāṇām |
Locative |
वितृषायाम्
vitṛṣāyām |
वितृषयोः
vitṛṣayoḥ |
वितृषासु
vitṛṣāsu |