Singular | Dual | Plural | |
Nominativo |
वितृषा
vitṛṣā |
वितृषे
vitṛṣe |
वितृषाः
vitṛṣāḥ |
Vocativo |
वितृषे
vitṛṣe |
वितृषे
vitṛṣe |
वितृषाः
vitṛṣāḥ |
Acusativo |
वितृषाम्
vitṛṣām |
वितृषे
vitṛṣe |
वितृषाः
vitṛṣāḥ |
Instrumental |
वितृषया
vitṛṣayā |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषाभिः
vitṛṣābhiḥ |
Dativo |
वितृषायै
vitṛṣāyai |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषाभ्यः
vitṛṣābhyaḥ |
Ablativo |
वितृषायाः
vitṛṣāyāḥ |
वितृषाभ्याम्
vitṛṣābhyām |
वितृषाभ्यः
vitṛṣābhyaḥ |
Genitivo |
वितृषायाः
vitṛṣāyāḥ |
वितृषयोः
vitṛṣayoḥ |
वितृषाणाम्
vitṛṣāṇām |
Locativo |
वितृषायाम्
vitṛṣāyām |
वितृषयोः
vitṛṣayoḥ |
वितृषासु
vitṛṣāsu |