Singular | Dual | Plural | |
Nominative |
वितृष्णम्
vitṛṣṇam |
वितृष्णे
vitṛṣṇe |
वितृष्णानि
vitṛṣṇāni |
Vocative |
वितृष्ण
vitṛṣṇa |
वितृष्णे
vitṛṣṇe |
वितृष्णानि
vitṛṣṇāni |
Accusative |
वितृष्णम्
vitṛṣṇam |
वितृष्णे
vitṛṣṇe |
वितृष्णानि
vitṛṣṇāni |
Instrumental |
वितृष्णेन
vitṛṣṇena |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णैः
vitṛṣṇaiḥ |
Dative |
वितृष्णाय
vitṛṣṇāya |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णेभ्यः
vitṛṣṇebhyaḥ |
Ablative |
वितृष्णात्
vitṛṣṇāt |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णेभ्यः
vitṛṣṇebhyaḥ |
Genitive |
वितृष्णस्य
vitṛṣṇasya |
वितृष्णयोः
vitṛṣṇayoḥ |
वितृष्णानाम्
vitṛṣṇānām |
Locative |
वितृष्णे
vitṛṣṇe |
वितृष्णयोः
vitṛṣṇayoḥ |
वितृष्णेषु
vitṛṣṇeṣu |