Sanskrit tools

Sanskrit declension


Declension of वितृष्ण vitṛṣṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृष्णम् vitṛṣṇam
वितृष्णे vitṛṣṇe
वितृष्णानि vitṛṣṇāni
Vocative वितृष्ण vitṛṣṇa
वितृष्णे vitṛṣṇe
वितृष्णानि vitṛṣṇāni
Accusative वितृष्णम् vitṛṣṇam
वितृष्णे vitṛṣṇe
वितृष्णानि vitṛṣṇāni
Instrumental वितृष्णेन vitṛṣṇena
वितृष्णाभ्याम् vitṛṣṇābhyām
वितृष्णैः vitṛṣṇaiḥ
Dative वितृष्णाय vitṛṣṇāya
वितृष्णाभ्याम् vitṛṣṇābhyām
वितृष्णेभ्यः vitṛṣṇebhyaḥ
Ablative वितृष्णात् vitṛṣṇāt
वितृष्णाभ्याम् vitṛṣṇābhyām
वितृष्णेभ्यः vitṛṣṇebhyaḥ
Genitive वितृष्णस्य vitṛṣṇasya
वितृष्णयोः vitṛṣṇayoḥ
वितृष्णानाम् vitṛṣṇānām
Locative वितृष्णे vitṛṣṇe
वितृष्णयोः vitṛṣṇayoḥ
वितृष्णेषु vitṛṣṇeṣu