Singular | Dual | Plural | |
Nominativo |
वितृष्णम्
vitṛṣṇam |
वितृष्णे
vitṛṣṇe |
वितृष्णानि
vitṛṣṇāni |
Vocativo |
वितृष्ण
vitṛṣṇa |
वितृष्णे
vitṛṣṇe |
वितृष्णानि
vitṛṣṇāni |
Acusativo |
वितृष्णम्
vitṛṣṇam |
वितृष्णे
vitṛṣṇe |
वितृष्णानि
vitṛṣṇāni |
Instrumental |
वितृष्णेन
vitṛṣṇena |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णैः
vitṛṣṇaiḥ |
Dativo |
वितृष्णाय
vitṛṣṇāya |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णेभ्यः
vitṛṣṇebhyaḥ |
Ablativo |
वितृष्णात्
vitṛṣṇāt |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णेभ्यः
vitṛṣṇebhyaḥ |
Genitivo |
वितृष्णस्य
vitṛṣṇasya |
वितृष्णयोः
vitṛṣṇayoḥ |
वितृष्णानाम्
vitṛṣṇānām |
Locativo |
वितृष्णे
vitṛṣṇe |
वितृष्णयोः
vitṛṣṇayoḥ |
वितृष्णेषु
vitṛṣṇeṣu |