Sanskrit tools

Sanskrit declension


Declension of वितृष्णता vitṛṣṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृष्णता vitṛṣṇatā
वितृष्णते vitṛṣṇate
वितृष्णताः vitṛṣṇatāḥ
Vocative वितृष्णते vitṛṣṇate
वितृष्णते vitṛṣṇate
वितृष्णताः vitṛṣṇatāḥ
Accusative वितृष्णताम् vitṛṣṇatām
वितृष्णते vitṛṣṇate
वितृष्णताः vitṛṣṇatāḥ
Instrumental वितृष्णतया vitṛṣṇatayā
वितृष्णताभ्याम् vitṛṣṇatābhyām
वितृष्णताभिः vitṛṣṇatābhiḥ
Dative वितृष्णतायै vitṛṣṇatāyai
वितृष्णताभ्याम् vitṛṣṇatābhyām
वितृष्णताभ्यः vitṛṣṇatābhyaḥ
Ablative वितृष्णतायाः vitṛṣṇatāyāḥ
वितृष्णताभ्याम् vitṛṣṇatābhyām
वितृष्णताभ्यः vitṛṣṇatābhyaḥ
Genitive वितृष्णतायाः vitṛṣṇatāyāḥ
वितृष्णतयोः vitṛṣṇatayoḥ
वितृष्णतानाम् vitṛṣṇatānām
Locative वितृष्णतायाम् vitṛṣṇatāyām
वितृष्णतयोः vitṛṣṇatayoḥ
वितृष्णतासु vitṛṣṇatāsu