| Singular | Dual | Plural |
Nominativo |
वितृष्णता
vitṛṣṇatā
|
वितृष्णते
vitṛṣṇate
|
वितृष्णताः
vitṛṣṇatāḥ
|
Vocativo |
वितृष्णते
vitṛṣṇate
|
वितृष्णते
vitṛṣṇate
|
वितृष्णताः
vitṛṣṇatāḥ
|
Acusativo |
वितृष्णताम्
vitṛṣṇatām
|
वितृष्णते
vitṛṣṇate
|
वितृष्णताः
vitṛṣṇatāḥ
|
Instrumental |
वितृष्णतया
vitṛṣṇatayā
|
वितृष्णताभ्याम्
vitṛṣṇatābhyām
|
वितृष्णताभिः
vitṛṣṇatābhiḥ
|
Dativo |
वितृष्णतायै
vitṛṣṇatāyai
|
वितृष्णताभ्याम्
vitṛṣṇatābhyām
|
वितृष्णताभ्यः
vitṛṣṇatābhyaḥ
|
Ablativo |
वितृष्णतायाः
vitṛṣṇatāyāḥ
|
वितृष्णताभ्याम्
vitṛṣṇatābhyām
|
वितृष्णताभ्यः
vitṛṣṇatābhyaḥ
|
Genitivo |
वितृष्णतायाः
vitṛṣṇatāyāḥ
|
वितृष्णतयोः
vitṛṣṇatayoḥ
|
वितृष्णतानाम्
vitṛṣṇatānām
|
Locativo |
वितृष्णतायाम्
vitṛṣṇatāyām
|
वितृष्णतयोः
vitṛṣṇatayoḥ
|
वितृष्णतासु
vitṛṣṇatāsu
|