Sanskrit tools

Sanskrit declension


Declension of वितृष्णत्व vitṛṣṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृष्णत्वम् vitṛṣṇatvam
वितृष्णत्वे vitṛṣṇatve
वितृष्णत्वानि vitṛṣṇatvāni
Vocative वितृष्णत्व vitṛṣṇatva
वितृष्णत्वे vitṛṣṇatve
वितृष्णत्वानि vitṛṣṇatvāni
Accusative वितृष्णत्वम् vitṛṣṇatvam
वितृष्णत्वे vitṛṣṇatve
वितृष्णत्वानि vitṛṣṇatvāni
Instrumental वितृष्णत्वेन vitṛṣṇatvena
वितृष्णत्वाभ्याम् vitṛṣṇatvābhyām
वितृष्णत्वैः vitṛṣṇatvaiḥ
Dative वितृष्णत्वाय vitṛṣṇatvāya
वितृष्णत्वाभ्याम् vitṛṣṇatvābhyām
वितृष्णत्वेभ्यः vitṛṣṇatvebhyaḥ
Ablative वितृष्णत्वात् vitṛṣṇatvāt
वितृष्णत्वाभ्याम् vitṛṣṇatvābhyām
वितृष्णत्वेभ्यः vitṛṣṇatvebhyaḥ
Genitive वितृष्णत्वस्य vitṛṣṇatvasya
वितृष्णत्वयोः vitṛṣṇatvayoḥ
वितृष्णत्वानाम् vitṛṣṇatvānām
Locative वितृष्णत्वे vitṛṣṇatve
वितृष्णत्वयोः vitṛṣṇatvayoḥ
वितृष्णत्वेषु vitṛṣṇatveṣu