| Singular | Dual | Plural |
Nominativo |
वितृष्णत्वम्
vitṛṣṇatvam
|
वितृष्णत्वे
vitṛṣṇatve
|
वितृष्णत्वानि
vitṛṣṇatvāni
|
Vocativo |
वितृष्णत्व
vitṛṣṇatva
|
वितृष्णत्वे
vitṛṣṇatve
|
वितृष्णत्वानि
vitṛṣṇatvāni
|
Acusativo |
वितृष्णत्वम्
vitṛṣṇatvam
|
वितृष्णत्वे
vitṛṣṇatve
|
वितृष्णत्वानि
vitṛṣṇatvāni
|
Instrumental |
वितृष्णत्वेन
vitṛṣṇatvena
|
वितृष्णत्वाभ्याम्
vitṛṣṇatvābhyām
|
वितृष्णत्वैः
vitṛṣṇatvaiḥ
|
Dativo |
वितृष्णत्वाय
vitṛṣṇatvāya
|
वितृष्णत्वाभ्याम्
vitṛṣṇatvābhyām
|
वितृष्णत्वेभ्यः
vitṛṣṇatvebhyaḥ
|
Ablativo |
वितृष्णत्वात्
vitṛṣṇatvāt
|
वितृष्णत्वाभ्याम्
vitṛṣṇatvābhyām
|
वितृष्णत्वेभ्यः
vitṛṣṇatvebhyaḥ
|
Genitivo |
वितृष्णत्वस्य
vitṛṣṇatvasya
|
वितृष्णत्वयोः
vitṛṣṇatvayoḥ
|
वितृष्णत्वानाम्
vitṛṣṇatvānām
|
Locativo |
वितृष्णत्वे
vitṛṣṇatve
|
वितृष्णत्वयोः
vitṛṣṇatvayoḥ
|
वितृष्णत्वेषु
vitṛṣṇatveṣu
|