Singular | Dual | Plural | |
Nominative |
वितोयः
vitoyaḥ |
वितोयौ
vitoyau |
वितोयाः
vitoyāḥ |
Vocative |
वितोय
vitoya |
वितोयौ
vitoyau |
वितोयाः
vitoyāḥ |
Accusative |
वितोयम्
vitoyam |
वितोयौ
vitoyau |
वितोयान्
vitoyān |
Instrumental |
वितोयेन
vitoyena |
वितोयाभ्याम्
vitoyābhyām |
वितोयैः
vitoyaiḥ |
Dative |
वितोयाय
vitoyāya |
वितोयाभ्याम्
vitoyābhyām |
वितोयेभ्यः
vitoyebhyaḥ |
Ablative |
वितोयात्
vitoyāt |
वितोयाभ्याम्
vitoyābhyām |
वितोयेभ्यः
vitoyebhyaḥ |
Genitive |
वितोयस्य
vitoyasya |
वितोययोः
vitoyayoḥ |
वितोयानाम्
vitoyānām |
Locative |
वितोये
vitoye |
वितोययोः
vitoyayoḥ |
वितोयेषु
vitoyeṣu |